A 586-23 Strīpratyaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 586/23
Title: Strīpratyaya
Dimensions: 24.5 x 10.9 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/712
Remarks: as Kaumudī; A 1212/5
Reel No. A 586-23 Inventory No. 71921
Title Strīpratyaya
Author Bhaṭṭojidīkṣita
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State Complete
Size 24. 5 x 10.9 cm
Folios 9
Lines per Folio 10-13
Foliation numerals in upper left and lower right margins of verso
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 4-712
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
śrīsarasvatyai namaḥ || ❁ ||
striyām, [[ 4 | 1 | 3 | ]] adhikāroyaṃ samarthānām iti yāvat, ajādyataṣṭāp, [[ 4 | 1 | 4 | ]]
ajādīnām akārāṃtasya ca vācyaṃ yat strītvaṃ tatra dyotye ṭāp syāt ,
ajādyuktir ṅīṣo ṅīpaś ca bādhanāya , ajā , ataḥ khaṭvā , ajādibhiḥ strīttvasya viśeṣaṇān neha , pañcājī , atra hi samāsārthasamāhāraniṣṭhaṃ strīttvaṃ,
ajā, eḍakā, ambā, caṭakā, mūṣikā, eṣu jātilakṣaṇo ṅīṣ prāptaḥ , bālā, vatsā, hoḍā, maṃdā, vilātā, eṣu vayasi prathame iti ṅīṣ prāptaḥ,
saṃbhastrājinaśaṇapiṇḍebhyaḥ phalāt , saṃphalā, bhastraphalā,
ṅyāpor iti hrasvaḥ , (fol.1v1-6)
End
taddhitāḥ, āpaṃcamasamāpter adhikāroyam, yūnas tiḥ yuvanśabdāt tipratyayaḥ syāt
sa ca taddhitaḥ, liṅgaviśiṣṭaparibhāṣayā siddhe taddhitādhikāraḥ uttarārthaḥ yuvatiḥ,
anupasarjanād ityeva, bahavo yuvāno ʼsyā bahuyuvā, yuvatīti tu yauteḥ śatrantān ṅīpi bodhyam ❁ (fol.9r3-5)
Colophon
iti strīpratyayāḥ, (fol.9r5 )
❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁
Microfilm Details
Reel No. A586/23
Date of Filming 28-05-1973
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 30-04-2004
Bibliography