A 586-23 Strīpratyaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 586/23
Title: Strīpratyaya
Dimensions: 24.5 x 10.9 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/712
Remarks: as Kaumudī; A 1212/5


Reel No. A 586-23 Inventory No. 71921

Title Strīpratyaya

Author Bhaṭṭojidīkṣita

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete

Size 24. 5 x 10.9 cm

Folios 9

Lines per Folio 10-13

Foliation numerals in upper left and lower right margins of verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-712

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīsarasvatyai namaḥ || ❁ ||

striyām, [[ 4 | 1 | 3 | ]] adhikāroyaṃ samarthānām iti yāvat, ajādyataṣṭāp, [[ 4 | 1 | 4 | ]]

ajādīnām akārāṃtasya ca vācyaṃ yat strītvaṃ tatra dyotye ṭāp syāt ,

ajādyuktir ṅīṣo ṅīpaś ca bādhanāya , ajā , ataḥ khaṭvā , ajādibhiḥ strīttvasya viśeṣaṇān neha , pañcājī , atra hi samāsārthasamāhāraniṣṭhaṃ strīttvaṃ,

ajā, eḍakā, ambā, caṭakā, mūṣikā, eṣu jātilakṣaṇo ṅīṣ prāptaḥ , bālā, vatsā, hoḍā, maṃdā, vilātā, eṣu vayasi prathame iti ṅīṣ prāptaḥ,

saṃbhastrājinaśaṇapiṇḍebhyaḥ phalāt , saṃphalā, bhastraphalā,

ṅyāpor iti hrasvaḥ , (fol.1v1-6)

End

taddhitāḥ, āpaṃcamasamāpter adhikāroyam, yūnas tiḥ yuvanśabdāt tipratyayaḥ syāt

sa ca taddhitaḥ, liṅgaviśiṣṭaparibhāṣayā siddhe taddhitādhikāraḥ uttarārthaḥ yuvatiḥ,

anupasarjanād ityeva, bahavo yuvāno ʼsyā bahuyuvā, yuvatīti tu yauteḥ śatrantān ṅīpi bodhyam ❁ (fol.9r3-5)

Colophon

iti strīpratyayāḥ, (fol.9r5 )

❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁

Microfilm Details

Reel No. A586/23

Date of Filming 28-05-1973

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 30-04-2004

Bibliography